पृष्ठम्:अग्निपुराणम्.pdf/३७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|११८ अध्यायः। षाडगुण्य कथन। नदात्वे फन्नमंयुकमाययां फलार्जितं । भायत्या फस्तसंयुतं तदात्वे निष्फलं तथा ॥ २३ ॥ इतोमं षोडविधवकुर्यादेव विग्रहं । नदावायतिम शुद्ध कर्म राजा सदाचरेत् ॥ २४ ॥ दृष्टं पुष्टं बलं मत्वा गृल्लोयाहिपरीतकं । मित्रमा कन्द प्रामारी यदा स्यईटभक्तयः ॥ २५॥ परस्थ विपरीतच तदा विग्रहमाचरेत। विटा सन्धाय ना सम्भयाच प्रसङ्गमः॥ २६ ॥ उपेक्षया च निपुणैर्यानं पञ्चविध प्रतं । परस्परस्य मामर्थ्यविधातादामन म्मतं ॥ २७ ॥ अरेश विजिगीषोय यानवत् पञ्चधा समतं । बलिनीदिषतोमध्ये वाचात्मानं ममपंयन् ॥ २८ ॥ धोभावेन तिठेत काकातिवदलक्षितः । उभयोरपि मम्माते मेवेत बलवत्तरं ॥ २८॥ यदा हावपि मेच्छा संश्रेषं जानमविदी। तदोपर्पत्तच्छन्नमधिकं वा म्वय व्रजेत् ) ॥ ३० ॥ उच्छिद्यमानो बलिना निरूपायप्रतिक्रियः । कुसोचतं मत्वमार्यमामेवेत बन्लोत्कटं(२) ॥ ३१ ॥ तद्दशनापास्तिकता नित्य सहावभाषिना। तत्कारितप्रथयिता इस संययिणः श्रुतं ॥ ३२ ॥ इत्याम्नेये महापुराणे पाडगुण्यं नाम एकोनचत्वारिंश- __दधिकदिशततमोऽध्यायः ! १ भयोरियादिः, सदित्यनारेबाक बईमतिम. घ.,., पाटन पुलक नासि।