पृष्ठम्:अग्निपुराणम्.pdf/३६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराणे [२३८ अध्यायः । म्वदेशस्थी बहुरिपुर्मुक्त: कालेन यथ ह। म त्यधर्म व्यपेतस विंशतिः पुरुषा प्रभो ॥ १३ ॥ एतैः मन्धिं न कुर्वीत विग्टल्लोया त केवलं । परम्परापकारेण पुंसां भवति विग्रहः ॥ १४ ॥ पात्मनाऽभ्य दद्याकालो पोडामानः परेग्म वा । देशकालवलापेतः प्रारभतेह विग्रह (1) ॥ १५ ॥ राज्य स्त्रोस्थानदेगानां ज्ञानस्य च बलस्य च । अपहारो(२) मदा मानः पोडा वैषधिको तथा ॥ १६ ॥ जानाम भक्तिधर्माणाः२) विधातो देवमेव च । मित्रार्थ ज्ञापमानश्च तथा बन्धविनाशनं ॥ १७ ॥ भूतानुग्रहविच्छे दस्तथा मगह लट्षणं । एकार्थाभिनिवेशिलमिति विग्रहयोनयः ॥ १८ ॥ सायरन्चं वास्तजं स्त्रीजं वागजातमपराधजं । वैरं पञ्चविध प्रोमा साधनप्रशमवयेत ॥१८॥ किञ्चितफल निष्फलं वा मन्दिग्धफलमेव च। तदाखदोषजननमायन्यासव निष्यन्तं ।। २०॥ प्रायत्याञ्च तदात्वे च दोषसञ्जननं तथा । अपरिशातवोयण परेण स्तोभितोऽपि वा ॥ २१॥ परार्थ' स्त्रोनिमित्तच्च दीर्घकालं हिजैः सह । प्रकालदेषयुक्तेन बलोइससखेन च ॥ २२ ॥ १ शमम इत्यादिः.विग्रहमित्य मनःस्वार रनि पात: ग. पुस्तके मास्ति। ३ भानार्थक्तिधमीचामिति मा।