पृष्ठम्:अग्निपुराणम्.pdf/३६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५८ [२३० अध्याय। रामोशनीतिकषनं । म्वस्तोत्रपाठश्चयनकर्ट का भुक्ति मुशिदं । श्रीमती सततं तन्मात् पठेच्च शृणुयावरः ॥ १८. ।। इत्याग्नेये महापुरागरों यीस्तोत्र नाम पत्रिंशदधिक- दिशततमोऽध्यायः॥ अथ सप्तत्रिंशदधिकदिशततमोऽध्यायः । रामोतानीतिः। अग्निरुवाच । नौ तिम्ले पकरीता रा गमोक्ता लक्ष्मणाय या । जयाय तां प्रवक्ष्यामि शृण धर्मादिवई नी ।। १ ॥ सत्पात्रप्रतिपत्तिय राजवृत्तं चतुविधं ॥ २ ॥ नयस्य विनयो मनं विनः गाम्बनिथयात् । विनयो होन्द्रिय जयस्तै कः पालवे महों ॥ ३ ।। भास्त प्रमा तिहाक्ष्य प्रागमभ्यं धायि पाता । उसाहो वागमितोदायमापन कानमाहाता(॥ ४ ॥ प्रभावः शुचिता मैत्री त्यागः मन्य क्तवता। कुलं गोलं दमयेति गुणाः मम्पत्ति हेतवः ॥ ५ ॥ प्रकी विषयारण्ये धावनां विप्रमाश्रिनं । पारममा राप्रमाणावासमापनि ५., घ०, , ६० च।