पृष्ठम्:अग्निपुराणम्.pdf/३५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५८ अग्निपुराने [२३६ अध्यायः। शरीरारोग्यमैश्वर्य मरिपञ्चचयः सुख) । देवि लदृष्टिदृष्टानां पुरुषाणां न दुर्लभं ॥ ८॥ त्वमम्बा सर्वभूतानां देवदेवो हरिः पिता । त्वये तद्विष्णुना चाम्य जगद्याप्त चराचरं ॥ १० ॥ मानं कोर्ष तथा कोष्ठ मा गृहं मा परिच्छदं । मा गरीरं कल चञ्च त्यजेथाः सर्वपानि ॥ ११ ॥ मा पुवामास सहान्मा पशूमा विभूषणं । त्यजेथा मम देवस्थ(१) विष्णोवध स्थलालये) ॥ १२ ॥ सत्त्वेन मत्य शोचाभ्यां तथा प्रौलादिभिर्गुणः। त्य ज्यन्ते ते नरा मद्यः सन्त्यक्ता ये त्वयामले ॥ १३ ॥ त्वयावलोकिताः सद्यः शोलावेरखिलैर्गुणैः । कुलेश्वर्य थ यज्यन्ते पुरुषा निगणा अपि ॥ १४ ॥ म साध्या स गुणो धन्यः स कुलीनः स अधिमान् । स शूरः स च विक्रान्तो यस्त्वया देवि योषितः ॥१५॥ मद्यो वैगुण्यमायान्ति गोलाद्याः सकला गुणाः । पराङ्मुखो जगानो यस्य त्वं विष्णुवल्लभे ॥१५॥ न ते वर्गायितुगका गुणान् जिहापि वेधसः । प्रसोद देवि पद्माक्षि नामांस्त्याचीः कदाचन ॥ १७॥ पुष्कर उपाच । एवं स्तता ददो यौस वरमिन्द्राय चेप्सितं । सस्थिरत्वंच राज्यस्य मङग्रामविजयादिकं ॥१८॥ .क्षय समिाम ख, ग, घ, भाच। देवदं यसि र. जय शमि नमः। ३ वचःस्थमात्रय इनि.,ग०, दर,