पृष्ठम्:अग्निपुराणम्.pdf/३५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ षट्त्रिंशदधिकदिशततमोऽध्यायः । योस्तो पुष्कर उवाच । राज्यलक्ष्मीस्थित्वाय यथेन्द्र ण पुरा त्रियः। स्ततिः कसा तथा राजा जगाथै स्ततिमाचरेत् ॥ १ ॥ इन्ट्र उवाच । नमम्ये मनोकामा १) जननीमश्विसम्भवा (२) । श्रियमुनिस्ट्रपनाको विषणु वक्षःस्थ मस्थिता ॥ २ ॥ त्वं सिधिस्व वधा म्वाहा सुधा व लोकपावनि । मथ्या रात्रिः प्रभा भतिबंधा यहा सरस्वती ॥३॥ यज्ञविद्या महाविद्या महाविद्या च शोभने । प्रामविश्वा च देवि त्वं विमतिफलदागिनी ॥ ४ ॥ आन्धोतिको वयो वानी दगड नोतिस्वमेव च । मौम्या मोम्ये जगद्पस्वये सद्देवि पृरितं ॥ ५ ।। का त्वन्या न्यामते देवि सर्वयन मयं वपुः । अध्यास्ते देव देवम्य योगिचिम्य गदाभृतः ॥ ६ ॥ वया देवि परित्यक्तं मक भूवनवयं । विनष्टप्रायमभवत् त्वयेदानी समेधितं ॥ ७॥ दारा: पत्रास्तथागारं सहलान्यधनादिकं । भनवेतन्महाभागे नित्यं त्वदीच गान् तृणां ॥८॥ १ मुमतामा मनिवजाच जमनोमबमभवामिल