पृष्ठम्:अग्निपुराणम्.pdf/३५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५५ अग्निपुराणे [२३५ अध्यायः । धर्मनिष्ठे अयो राति() योडव्याच समाः समः ॥ ५६ ॥ गजायैव गजाद्याय म हन्तव्याः पलायिनः । न प्रेक्षकाः प्रविष्टाय प्रशस्त्राः पमितादयः ॥ ५७ ॥ शान्त निद्राभिभते च प्रीतीर्ण नदीवमे। दुहिने कूटयुबानि शत्रुनाशार्थमाचरेत् ॥ ५८ ॥ बाइ प्रण्टच्या विक्रोशेशग्ना भग्नाः परे इति । प्राप्तं मित्रं बलं भूरि नायकोऽत्र निपातितः । ५८ ॥ सेनानीनिहतचायं भूपतिथापि विग्मतः । विद्रुतानान्तु योधानां मुखं घातो विधीयते ॥ ६ ॥ धपाय देया धम्मच तथा च परमोहनाः । पताकाथैव सम्भारो वादिवाणां भयावहः ॥ ६१ ॥ सम्प्राप्य विजयं युद्धे देवान्विप्राय संबजेत(२)। रत्नानि राजमामोनि अमात्येन को रणे ॥ ६ ॥ तस्य स्त्रियो न कस्यापि रक्ष्यास्ताव परस्य च । शवं प्राप्य रणे मुक्त पुत्रवत् परिपालयेत् ॥ १३ ॥ पुनस्तेन न योद्धव्य देशाचारादि पालयेत् । ततय स्व पुरं प्राप्य ध्वे भे प्रविशेद गृहं ॥ ६४ ।। देवादिपूजनं कुर्याद्रक्षेद्योधकुटम्बकं । संविभागं पराधातः कुर्याद् मृत्यजनस्य च ॥ ६५ ।। रणदीक्षा मयोक्ता ते जयाय नृपते(वा । इत्याम्नेये महापुराणे रगादीक्षा नाम पत्रिंगदधिक- हिगततमोऽध्यायः ॥ धर्ममिष्टो भयो नित्य मि., २ देवाम् विप्राम मा रिलि., .चा मा