पृष्ठम्:अग्निपुराणम्.pdf/३५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६२३५ अध्यायः। रसदोचाकथनं । ३५५ प्रायुधामयमं चैव पत्तिकम विधीयते । रिपणा भक्तकामानां स्वसैन्धस्य तु रक्षणं ।। ४५ ॥ भेदन मंहतानाच चर्मिणां कम कोर्तितं । विभखौकरगणं यो धन्धिनां च सोधते ॥ ४ ॥ दूरापमरण यानं सुहतस्य तथोच्यो । वामनं रिपुसे न्यानां रथ कम्म तथोच्यते ॥ ४ ॥ भेदनं संहतानाच भेदामामपि महतिः । प्राकारतोरणहानमभनय महजे ।। ४८ ॥ पत्तिभर्विषमा जेया रथावस्य तथा ममा । सकमा स नागानां युद्धभूमिकदा हता ॥ ४॥ एवं विरचितम्यूहः तपृष्ठदिवाकरः । तथानलीमशु काकि दिकपालमृदुमारताः ।। ५.॥ योधानत्तेजयेमाबामगीमावदानतः । भीमप्राप्ता च विषये स्वर्गप्राममा मतस्य च ॥ ११ ॥ जित्वारीम् भोगसम्प्राप्ति मत्तम्य च परा गतिः । निष्कतिः स्वामिपिगड़ स्य नाम्नि यसममा गतिः ॥ ५२ ॥ शराणां गतमायाति म पापस्यसि से। धातादिदः ग्व महनं रणे मत् परमसपः ॥ ५३ ॥ वरासर महस्राणि यान्ति भर दणे मृत । मामो सकतमादले भग्मानां विनिर्ति मां ५४ ॥ बघा हत्याफल तेषां तथा प्रोक्त १६ पदे । त्य का महायान बी ग छ हे वास्तव्य, विनये ॥ ५५ ॥ प्राव मे धन प्रोक्तं पण गामनियतिनां ।