पृष्ठम्:अग्निपुराणम्.pdf/३५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५४ अग्निपुराणे २२५ अध्यायः । म महताब विरलान्धोधान् व्यहे प्रकल्पयेत् । । श्रायुधानान्तु समाहों यथा न स्यात् परस्परं ।। ३५ ॥ भेत्तुकामः परागीक संहसे रेव भेदयेर । भेदरचाः परेणापि कर्तव्याः संहतास्तथा ।। ३६ ॥ व्यूहं भेदावहं कुर्थात् परव्यूहेम चेच्छया । गजस्य पादरक्षार्थाश्चत्वारस्त तथा चिज ॥ ३ ७ ॥ रथस्य चावाचत्वारः समास्तस्य च चम्भिणः । धन्विनयर्मिभिस्तख्याः पुरस्तापिणो रसे ॥ ३८ ॥ पृष्ठतो धन्विनः पयान्विनान्तुरगा रथाः। . रधानां कुन्धराः पद्याहातव्याः पृथिवीक्षिता ॥ ३८ ॥ पदातिकुचराजानां धर्म का ये प्रयत्नतः । शूराः प्रमुखतो देयाः स्कन्ध मात्र प्रदर्शनं । ४० ॥ कर्तव्य भौरसबेन शवविद्रावकारका )। दारयन्ति पुरस्तात्तन देया भीरवः पुरः॥४१॥ प्रोत्साहयन्त्येव रणे भोकन् शूराः पुरस्थिताः । प्रांशवः शुकनाशाय ये चाजिोक्षणा) नराः ॥ ४२ ॥ संहतभूयुगायव क्रोधना कलहमियाः। नित्य हष्टाः प्रष्टाच शूरा भेयाश्च कामिनः ।। ४३ ॥ संहतानां हतानां च रणाप नयन क्रिया()। प्रतियुद्ध गजानास तोयदानादिकञ्च यत् ॥ ४४ ॥ अधिनायकारचमिनिस, म.. जिनका इसिस, ग, घ, मापनयमनियनिक