पृष्ठम्:अग्निपुराणम्.pdf/३५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

{२१५ अध्यायः। रणदीक्षाकवनं । २५१ जयं प्राण्याये इवान दद्यादानानि पार्थिवः ॥ २३ ॥ हितोयेऽनि सङग्रामो भविष्यति यदा सदा । भापयेहजमखादि यजेद्देवं मृसिंहकं ॥ २४ ॥ कवादिराअलिङ्गानि गस्वाणि निशि वै गणम। प्रास सिंहकं पूज्य वाहनाद्यमशेषतः ॥ २५ ॥ पुरोधमा हुतं पश्येति हुत्वा विम्यजेत् । ग्रहोत्वा सगरमापं गजाद्यारुध वै ब्रजेत् ॥ २६ ॥ देश त्वदृश्यः शबूगां कुर्यात् प्रततिकल्पनां । संतान योधयेदल्पान् कामं विस्तारयेदइन् ॥ २७ ॥ सूचीमुखमनीकं स्यादपाना बहुभिः सह । व्यहाः प्राण्यरुपाय द्रव्यरूपाथ कीर्तिताः।। २८ ।। गरुडो मकरन्याय क्रः ध्येनस्तथैव च । पर्चचम्ट्रय बज व प्रकटव्यूह एव च ।। २८ ॥ मण्डलः सर्वतोभद्रः सूचीमूहब से नराः। व्यूहामामथ सर्वेषां पञ्चधा सैन्धकल्पना ॥ ३०॥ हो पचावमुपचो हाववश्य पश्म भवेत् । एकेन यदि वा दाभ्यां भागाभ्यां युद्धमाचरेत् ॥ ३१ ॥ भागश्यं स्थापयेस तेषां रक्षार्थमेव च । न व्यूहकल्पना कार्या राम्रो भवति कहिंचित् ॥ ३२ ॥ मलच्छेदे विनाशः स्थाव युध्येच स्वयनपः । मैन्यस्य पसात्तिष्ठेत कोणमात्रे महीपतिः ॥ ३३ ॥ भम्बसन्धार तत्र योधानां परिकीर्तितं । प्रधानमने सैवस्व नावस्थान विधीयते ॥ ३४ ॥