पृष्ठम्:अग्निपुराणम्.pdf/३५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५२ अग्निपुराणे [२३५ मध्यायः । चमूनां पृष्ठतो गत्वा रिपुनाशा नमोऽस्तु वः(१) । विनिता प्रदास्यामि(१) दत्तादभ्यधिक बलिं ॥ १४ ॥ षष्ठेति विजयमानं कसय चाभिषेकवत् । यात्रादिने सप्तमे च पूजयेच विविक्रमं ॥ १५ ॥ नीराजनीतमन्त्रैश्च आयुधं वाहनं यजेत् । पुण्याहजयशब्देन भन्छमेतन्निशामयेत् ॥ १६ ॥ दिव्यान्सरीक्षभूमिठाः सम्खायुर्दाः मुराय ते । देतमिष्टि प्राप्तहि त्वं देवया वास्त(२) सा तव ॥ १७ ॥ रजन्तु देवता: सर्वा इति त्रत्वा नृपोव्रजेत् । गृहोला सशरश्चापं धनुर्नागे ति मन्त्रत ॥ १८ ॥ सहिष्णोरिति जबाथ दद्याट्रिपुमुखे पदं । दक्षिणं पदं हाविंशहित प्राथादिषु कमात्॥१८॥ नागं रथं हयश्चैव धुयांचवारुहेत् क्रमात् । पारुह्य वादो गच्छेत पृष्ठतो नावलोकयेत् ।। २० ॥ कोशमात्र गतस्तिष्ठेत् पूजयेद्देवता हिजान् । परदेशं व्रजेत् पश्चादात्मसैन्य हि पालयन् ॥ २१ ॥ राजा प्राप्य विदेशन्तु(५) देशपालतु पालयेत्(') । देवानां पूजनं कुर्यात्र छिन्यादायमत्र सु॥ २२ ॥ नावमानयेत्तद्देश्यानागत्य स्खपरं पुनः। १ चमूनां पठतथे व रिपुनामो भय ५ प्राप्नविदशन इनि ४०, ५, म. थेसि । २ जिवा मनप्रदास्यामोनिट। ५ देशाचारका मान्ने यदिति करेगा ३ नेवा यावास्त्विति । कारण पान दिवि म. घ...,