पृष्ठम्:अग्निपुराणम्.pdf/३५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६२१५ अध्यायः। रणदौथाकथनं। १५१ भगवन्देवदेवेश शूलभाषवाहन ॥ ४ ॥ इष्टानिष्टे ममाचक्ष्व स्वप्रे सुप्तस्य शाखस । यजाग्रतो दूरमिति पुरोधा मन्त्रमुञ्चरेत् ॥ ५ ॥ तृतीयेहनि दिकपालान् रुद्रास्तान दिक्पतीन्यजेत् । ग्रहान् यजेश्चतुर्थेऽति पञ्चमे चाखिनी यजेत् ।। ५॥ माम या देवतास्तासानद्यादौनाच पूजनं । दिव्यान्सरीचभौमस्थदेवानाञ्च तथा बलिः ॥ ७ ॥ रात्री भूतगणानाञ्च वासुदेवादिपूजनं । भद्रकाल्याः थियः कुर्यात् प्रार्थयेत् सर्वदेवताः ॥८॥ वासुदेवः सङ्कर्षणः प्रद्ययानिराकः । नारायणोऽसजो विष्णु रिसिंहो वराहकः ॥ ८ ॥ शिव ईशस्तत्पुरुषो(१) अघोरो राम सत्यजः(२) । सूर्यः सोमः कुजशान्द्रिजीव शुक्रशनचराः ॥१०॥ राहुः केतुर्गणपतिः सेनानी चगिष्ट का ह्यमा । लक्ष्मीः सरबती दुर्गा बयाणीप्रमुखा गणाः ॥ ११ ॥ रुद्रा इन्द्रादयो यति मास्तापर्योऽपरे सुराः। दिव्यान्सरीचभूमिष्ठा विजयाय भवन्तु मे ॥ १२ ॥ मर्दयन्तु रणे शत्र न्(२) सम्म योपहारकं । सपुत्रमाटभन्योऽहं ) देवा व भरणतः ॥ १३ ॥ १ नस पुरन रति स०। २ रामाविन्यादिः, मत्यक इत्यमाः पाठः पुम्स के मामि। मर्दएका च मे शनिति ध., च । नामां ममत्यो मिति न.,