पृष्ठम्:अग्निपुराणम्.pdf/३५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५० अग्निपुराणे [२३५ अध्यायः। भूषिती भोजन याद दानाद्यैः सपरीक्षितं । भुक्का गृहीतताम्बलो वामपार्श्वन संस्थितः(') ॥ १५ ॥ शास्माणि चिन्तयेद् दृष्ट्वा योधान कोष्ठायुध ग्रहं । अन्वास्य पथिमा सन्ध्या कार्याणि च विचिन्त्य तु ॥१६॥ परान् सम्प्रेष्य भुक्तानमन्तःपुरचरो भवेत् । वाद्यगीतैरक्षितोऽन्यैरेषन्नित्यचरेवृपः ।। १७ ।। इत्याग्नेये महापुराणे आजनिकं नाम चतुस्त्रिंशदधिक- द्विशततमोऽध्यायः ॥ अथ पञ्चविंशदधिकदिशततमोऽध्यायः । रणदीचा। पुष्कर उवाच । यात्राविधानपूर्वन्तु वक्ष्ये सानामिक विधि । समाहेन यदा यात्रा भविष्यति महीपतेः ॥ १ ॥ पूजनीयो हरिः शम्भुमोदकाद्येविनायकः । हितीयेऽहनि दिक्पालान् सम्पूज्य शयमचरेत् ॥ २ ॥ भय्यायां वा तद्ग्रेऽध देवान् प्रार्थ मनुं मारेत् । नमः गम्भी विनेत्राय रुद्राय वरदाय च ।। ३ ।। वामनाय विरूपाय वनाधिपतये नमः । - - - - १ मंघिरदिनि