पृष्ठम्:अग्निपुराणम्.pdf/३५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[२३४ अध्यायः। प्रात्यहिकराजकमकथनं । २४९ दद्यात्मकाञ्चनी धेनुं हिजाशीर्वादसंयुतः ॥ ५॥ अनुलिमोऽलङ्कतय मुखं पश्येच दर्पणे । ससुवर्ण धृते राजा ऋणयादिवसादिकं ॥ ६ ॥ श्रौषधं भिषजोक्तं च मङ्गलालम्भनञ्चरेत् । पश्येद गुरु तेन दत्ताशीर्वादोऽथ ब्रजेसमां ॥ ७ ॥ तवस्थो ब्राह्मणान् पश्येदमात्यानमन्त्रिणास्तथा । प्रक्कतीच महाभाग प्रतीहारनिवेदिताः ॥ ६ ॥ युवेतिहास कार्याणि कार्याणां कार्यनिर्णयम् । व्यवहारन्ततः पश्ये मन्त्र कुर्यात्तु मन्त्रिभिः ॥ ॥ नैकेन सहितः कुर्य्याव कुर्य्याहुभिः मह । न च मूखनधाना गुप्त न प्रकटं चरेता)॥१०॥ मन्त्र स्वधिष्ठितं कुर्यादा न राष्ट्रन बाधते । आकारग्रहणे रासो मन्तरक्षा परा मता(१) ॥ ११ ॥ प्राकाररिङ्गिनेः प्राजा मन्त्र रहन्ति पगिडताः । सांवलाराणां वैद्यानां मन्त्रिणां वचने रतः ॥ १२ ॥ राजा विभूतिमानोति(१) धारयन्ति नुपं हिते। मन्वं कृत्वाथ व्यायामश्चके याने च शस्त्र के ॥ १३ ॥ निःसत्त्वादी नृपः सातः पश्येहिष्णु स्यूजितम् । हुतश्च पावकं पश्ये धिप्रान् पश्ये सपूजितान् ॥ १४ ॥ -..--.-. - .-.. १ मत कामकर परिनिमा, न., ट० इत्यस्य स्याम पाका जिनमका- व्यांकाविचचा नि . एनक पा। २ पाकार पर राजा मन्त्रमा पराममा ३ गजाविभनिभानोनीलिजा