पृष्ठम्:अग्निपुराणम्.pdf/३४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४५ अग्निपुराणे [२१४ अध्यायः । बहुक्षयव्ययायास(१) तेषां यानं प्रकीर्तितं ॥ २४ ॥ बहुलाभकर पश्चात्तदा राजा समाश्रयेत् । सर्वशक्तिविहीनस्त तदा कुर्यात्तु संश्रयं ॥ २५॥ इत्याग्ने ये महापुराणे उपायषड्गुणादि म त्रयस्त्रि- शदधिकदिशततमोऽध्यायः ॥ अथ चतुम्लिंशदधिकदिशततमोऽध्यायः । प्रात्यहिकराजकम पुश्कर उसाच । अजस्रं कम वक्ष्यामि दिनं प्रति यदाचरेत् । हिमुहविशेषायां रात्री निद्रामयजेनपः ॥ १ ॥ वाद्यवन्दिम्बनीतैः पश्येद गढांस्ततो नरान् । विज्ञायते न ये लोकास्तदीया इति केनचित् ॥ २ ॥ आयव्ययस्य अवर्ण ततः कार्य यथाविधि । वेगोत्सर्ग ततः कृत्वा राजा मानग्रहं ब्रजेत् ॥ ३ ॥ मानं कुर्यात्रा पवादन्तधावनपूर्वकं । रुत्वा सध्यान्ततो जप्य वासुदेवं प्रपूजयेत् ।। ४ ॥ वही पवित्रान् जुहुयात् तर्प येदुदकैः पिढन् । १ बजवणायाममिति प०,०, पामोमा कविमित्यादिः, राजा . समादित्यमा पाजापुमा मालि।