पृष्ठम्:अग्निपुराणम्.pdf/३४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[२११ अधायः। षाडगुण्यकथनं । खेडा किलकिलाः काया वाच्यः शत्रतस्तथा ॥ १३ ॥ देवाचावहितो राजा सम्रचसमरं प्रति । इन्ट्रजालं प्रवक्ष्यामि इन्द्र कालेन दर्शयेत् ॥ १४ ॥ चतुरङ्ग बलं राजा सहायार्थ दिवौकसां । बलन्तु दर्शयेत् प्राप्त रक्तष्टिश्चरेट्रिपी ॥ १५ ॥ छिनानि रिपुशोर्याणि प्रासादाग्रेषु दर्शयेत्() । पाडगुण्यं सम्प्रवक्ष्यामि तहरौ सन्धिविग्रहो॥ १६ ॥ सन्धिश्च विग्रहवेव यानमासनमेव च । हैधीभावः संशयय षड्गुणाः परिकीर्तिताः ॥ १७ ।। पणबन्धः स्मृमः सन्धिरपकारस्त विग्रहः । जिगोषोः शत्रविषये यानं यात्राऽभिधीयते॥१८॥ विग्रहेण म्बके देशे स्थितिरासनमुच्यते । मसाईन प्रयाणन्तु इंधीभावः स उच्यते ॥ १८ ॥ उदासीनो मध्यमा वा संश्रया संथयः मतः । समेन सन्धिरन्वेष्योऽहोनेन च बलीयसा ॥२०॥ होनेन विग्रहः कार्यः स्वयं राजा बलीयसा । तत्रापि शतपाणिं म्त, बलीयांम समाययेत् ॥ २१ ॥ पासीनः कर्मविच्छेदं शतः कर्त रिपोर्यदा। अमुडपाधि थासौत विगृह्य वसुधाधिपः ॥ २२ ॥ अहपार्णिबलवान् वैधीभावं समावयेत् । मलिना विग्रहीतस्त (२) योऽसन्देहेन पार्थिवः ।। २३ ॥ संत्र्यम्सेन वनव्यो गुणानामधमो गुणः । प्रासादा प्रहाडिति । निरकासमा समय।