पृष्ठम्:अग्निपुराणम्.pdf/३४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अम्मिपुराने [२३३ अध्यायः। प्रकाशवाप्रकाश हिविधी दण्ड उच्चते। लगढ़नं भाभधातच शस्यघातीऽग्निदीपनं ॥२॥ प्रकाशोऽथ विषं वद्विविविधैः पुरुषैबंधः । दूषणश्चैव साधूनामुदकानाञ्च दूषणं ॥ ३ ॥ दशहप्रणयणं प्रोक्तमुपेक्षां शृण भार्गय । यदा मन्येत नृपती रणे न मम विग्रहः ॥ ४ ॥ अनायानुबन्धः स्याल् सन्धिना च तथा भवेत् । मामलयास्पदचाप दानश्वार्थचयरं ॥ ५ ॥ भेददण्डानुबन्धः स्यात्तदोपेक्षा समाश्रयेत् । न चायं मम शक्नोति किश्चित् कर्तुमुपद्रव ॥ ६ ॥ न चाहमस्य शक्रोमि तत्रीये क्षा समाश्रयेत् । अयशोपहतस्तत्र राजा कार्यो रिपुभवेत्॥ ७ ॥ मायोपायं प्रवक्ष्यामि उत्पातैरन्तै घरत् । पात्रोकहे जन शत्रीः शिविरस्थस्य पक्षिणः ॥ ८१ स्थ लस्य तस्य पुपछ स्थां कृत्वोस्का विपुलां हिज । विसजेश्च ततवेवमुल्कापातं मदर्शयेत् ॥ ८ ॥ एवमन्ये दर्शनोया उत्पासा बहवोऽपि च । उद्देजनं तथा कुर्यात् कुहकैर्विविधैर्डियां ॥ १० ॥ सांवत्सरास्तापसाच नाशं ब्रूयुः परस्य च । जिगीषुः पृथिवौं राजा सेन चौहेजयेत् परान् ॥ ११ ॥ देवतामा प्रसादव कोनीयः परस्य तु । भागतम्रोऽमिनबलं प्रहरध्वमभौतवत् ॥ १२ ॥ एवं ब्रूयादणे पाले भग्नाः सर्व परे इति ।