पृष्ठम्:अग्निपुराणम्.pdf/३४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[२३३ अध्यायः। षाडमुण्य करने । ३४५ न कस्यचिद्रिपुर्मिकारणापत्रुमित्रके। मगडलं तव सम्मोतमितद् हादशराजकं ॥ २० ॥ त्रिविधा रिपवो ज्ञेयाः कुख्यानन्सरकविमाः । घूर्व पूर्वो गुरुस्तेषां दुचिकित्स्य तमो मतः ॥ २१ ॥ अनन्तरोऽपि यः शन: सोऽपि मे कृत्रिमो मतः । पाणिग्राहो भवेच्छलोमित्राणि रिपवस्तथा ॥ २२ ॥ पाणिं पाहमुपायैरा समयेच्च तथा बकं । मित्रेण शमोरच्छेदं प्रशंसन्ति पुरातनाः ॥ २३ ॥ मिवश्व शत्रतामेति सामसत्वादनम्तरं । शत्रु जिगोषुरुच्छिन्द्यात्() स्वयं शक्नोति चेद्यदि ॥ २४ ॥ प्रतापतो तेनापि नामिवान्जायते भयं । यथास्य नोदिजन्मोको विश्वामथ यथा भवेत् ॥ २५ ।। जिगीषर्धविजयो तथा लोकं वशत्रयेत् । इत्याग्ने ये महापुराणे यात्रामगडलनिन्तादि म हात्रि शदधिकदिशततमोऽध्यायः ।। अथ त्रयस्त्रिंशदधिकदिशततमोऽध्यायः । षाड्गुण्य । पुष्कर उवाच । सामभेदी मया प्रोक्तो दानदगडी तथैव च । दगड: म्वदेशे कथितः परदेश योमि ते ॥१॥ मन जिहाँप चिम्साहिति.म. ।