पृष्ठम्:अग्निपुराणम्.pdf/३४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४४ अग्निपुराणे [२३३ अध्यायः । त्रयोदश तथा जीये शुक्रे द्वादश कीर्तिताः ॥ ८ ॥ एकादश तथा सौरे सर्वकर्मसु कीर्तिताः । अम्मस्त ग्ने शक्र चापे सम्मुखे न व्रजेन्नरः ॥ १० ॥ शकुनादौ शुभे यायाज्जयाय हरिमाम्मरन् । वस्ये मण्डन्नुचिन्तान्ते कर्त्तव्यं राजरक्षणं ॥ ११ ॥ साम्यमात्य तथा दुर्ग कोषो दगड स्तथैव च । मित्रजनपदश्चैव राज्य सप्ताङ्गमुच्यते ॥ १२ ॥ सप्ताङ्गस्य तु राज्यस्य विघ्नकल न विनाशयेत् । मगड लेपु च सर्वषु दिः काया महोक्षिता ॥ १३ ॥ आत्ममगड लुभवात प्रथमं मगडले भवेत् । सामन्तास्तस्य विज्ञेया रिपवी मण्डन्नस्य तु ॥ १४ ॥ उपेनस्त सहज ज्ञेयः शत्रमित्रमतः परं । मित्रमिव ततो जेयं मित्रमित्ररिपुस्ततः ॥१५॥ एतत्पुरम्तात् कथितं पश्चादपि निबोध मे । पाणिग्राहस्ततः पश्चात्ततस्त्वा क्रन्द उच्यते। १) ॥ १६ ॥ प्रासारम्त ततोऽन्यः स्यादाक्रन्दासार उच्यते । जिगोषोः शत्र युक्तस्य विमुक्तस्य तथा चिज ।। १७ ॥ मावापि निथयः शक्यी वक्त मनुजपुङ्गव । निग्रहानुग्रहे शको मध्यस्थ: परिकीर्तितः ॥ १८ ॥ निग्रहानुग्रहे शक्तः सर्वेषामपि यो भवेत् । उदासीनः स कथितो बलवान् पृथिवीपतिः ॥ १३ ।। १ माउस च सर्वेषु नरेचरसमा हिने इत्यई शोक थामारस्वित्यस्य पूध ट. गुस्तक वारा, परम्त्व समग्नः ।