पृष्ठम्:अग्निपुराणम्.pdf/३४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ द्वात्रिंशदधिकदिशततमोऽध्यायः । यात्रामगडलचिन्तादिः । पुष्कर उवाच । मर्वयात्रा प्रवक्ष्यामि राजधर्म समाश्रयात् । अम्तगते नौ चगते विकले रिपुगशिगे ।। १ ।। प्रतिलोम च विध्वम्त शुक्र यात्रा विमर्ज येत्() । प्रतिलोम अधे यात्रां दिक्पती च तथा ग्रहे ॥२॥ वती च व्यतीपाते नागे च शकुनी तथा । चण्यादै च किन्तुने तथा या विवर्जयेत् ॥३॥ विपत्तारे नेधने च प्रत्यरो चाय जम्मनि । गगड़े विवर्जयेद्यानां रिताया तिथावपि ।। ४ ॥ उदोषी च तथा प्रा.) तोर का प्रकोर्तितं । पथिमा दक्षिगा या दिक तयार क्यं तथैव च ॥ ५ ॥ वायग्निदिकममुद्भुतं परिघन तु ना येत् । आदित्य चन्द्र गौगत दिवमाश न गोभनाः ॥ ६ ॥ कृत्तिका द्यानि पूर्व गा मघा यानि च ग्राम्यतः । मैत्रायानपरे ना यामवाद्यानि वा प्यदक ॥ ७ ॥ महागागा गम्तानि छायामानं वदामिते। आदित्य किंगनियाचन्द्र पाण कीर्तिताः ॥८॥ भीम पञ्चदशैवोक्ताशतुर्द ग तथा बुधे । - --- .... . :-. -. .. १ विवजयन इमि , ग, घ, १. ६ वाया नादापानिज.)