पृष्ठम्:अग्निपुराणम्.pdf/३४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४२ अग्निपुराणे [२३१ अध्यायः । आरोहण न घेद्दद्यात् प्रतोपं वा ग्यहं व्रजेत् ॥ ३० ॥ यात्राविधातमाचष्टे वामपार्श्व तथा स्पशन् । हेषमाणः शत्रुयोधं पादम्पी जयावहः ।। ३१ ॥ ग्रामे व्रजति नागथेन् मैथुनं देशहा भवेत् । प्रमूता नागवनिता मत्ता चान्ताय भूपते ॥ ३२ ॥ आरोहणं न चेद्दद्यात् प्रतीप' या गृहं व्रजेत् । मदं वा वारणो जयाद्राजघातकरी भवेत् ॥ ३३ ।। वाम दक्षिणापादेन पादमाक्रमते शुभः । दक्षिणञ्च तथा दन्त परिमाष्टि करेण च ।। ३४ ।। वृषोऽवः कुन्नरो वापि रिपुमन्यगतोऽशभः । खण्ड मेघातिवृष्ट्या तु सेना नागमवानयात् ॥ ३५ ॥ प्रतिकल यहचांततथा सम्म खमारुतात(१)। यात्राकाले रणे वापि छत्रादिपतनं भयं ।। २६ ।। हृष्टा नराश्चानुलोमा ग्रहा वै जयलक्षणं । का धाभिभवनं क्रव्याद्भिर्मगड लक्षयः ।। ३७ ॥ प्राचौपश्चिमकशानो सौम्या प्रेष्ठा शुभा च दिक् । इत्याग्नेये महापगणे शकुनानि-नाम एकविंशदधिक- द्विशततमोऽध्यायः ॥ १ धाम दक्षिण शादि'. मग खमरिनादिन्यतः पाठ झ• पुस्तक मास्ति !