पृष्ठम्:अग्निपुराणम्.pdf/३६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६० पम्निपुराणे [२३७ अध्याय:। ति वश्यमिन्द्रियदतिनं ॥ कामः क्रोधस्तथा लोभी हर्षो मानो मदस्त था। पाडवर्गमत्यजेदेनम्मिंस्त्य ते सखी नृपः ॥७॥ प्राम्बोधिको बयों वार्ता दगड मोतिं च पार्थिवः । तदिधस्तक्रियोपैतैश्चिन्तये दिनयान्वितः ॥ ८ ॥ भाम्धीक्षिक्याविनानं धर्माधर्मी वयीस्थिती। अर्थानों तु वार्तायां दगड़नोत्यां नया नयौ ॥ ८ ॥ अहिंसा सन्ता वाणी सत्यं शौचं दया क्षमा। वर्णिनां लिङ्गिनां चैव सामान्यो धर्म उच्यते ॥ १० ॥ प्रजाः समनुग्रहोयात् कुर्यादाचारसंस्थिति। वाक् सू नृता दया दानं होनोपगतरक्षण(3) ॥ ११ ॥ इति वृत्तं सतां साहितं सत्य रुपवतं। प्राधिव्याधिपरीताय अद्य खो वा विनागिने ॥ १२ ॥ को हि राजा भरोराय धमापेतं समाचरेत् । न हि स्व सुग्न मन्विच्छन्(२) पौडयेत् कपणं जनं ॥ १३॥ सापणः पोडपमानो हि मन्यना हन्ति पार्थिवं । कियतेऽभ्य ईणीयाय स्वजनाय यथावलिः ॥ १४ ॥ ततः साधतरः कार्यो दुर्जनाय शिवार्थिना । प्रियमेवाभिधातव्यं सत्सु नित्यं हिषत्सु च ॥ १५॥ देवास्ते प्रियवक्तारः पशवः करवादिनः । शपिरास्तिक्यपूतात्मा पूजयेद्देवताः सदा ॥ १६ ॥ १ दोनोपरामिति १०, ५०, इ., समविपरिनि ८०, . म., म. .