पृष्ठम्:अग्निपुराणम्.pdf/३३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३६ अग्निपुराणे [२३० अध्यायः । दीप्तायान्दिगि दिग्दीप्त शकुन परिकीर्तित । पामेऽरण्या वने ग्राम्यास्तथा निन्दितपादपः ॥ ७ ॥ देश चैवाशुभे भयो देशदीप्तो विजोत्तमः । क्रियादीप्तो विनिर्दिष्टः स्वज्ञात्यनुचितक्रियः ॥ ६॥ रुतदीप्तच कथितो भिन्नभैरवनिम्वनः । जातिदीप्तस्तथा ज्ञेयः केवलं मांसभोजनः ॥ ८ ॥ दीप्ताच्छान्तो विनिर्दिष्टः सर्वभेदैः प्रयत्नतः । मिथैमियो विनिर्दिष्टस्तस्य वाच्य फलाफलं ॥ १० ॥ गोश्वोष्ट गईभखानः सारिका गृहगोधिका । चटका भासकूर्माद्याः कथिता ग्रामवासिनः ॥ ११ ॥ प्रजावि शक नागेन्द्राः कोलो महिषवायसी। ग्राम्यारण्या विनिर्दिष्टाः सर्वेऽन्ये वनगोचरा (१) ।। १२ ।। मार्जारकुक्कुटौ ग्राम्यो तो चेव वनगोचरौ। तयोर्भवति विज्ञानं नित्यं वै रूपभेदतः ॥ १३ ॥ गोकर्णपिखिचक्राइखरहारीतवायसाः । कुलाहकुकभश्येनफेरुखजनवानराः ॥ १४ ॥ शतघ्रचटकश्यामचासश्येन कपिजलाः । तित्तिरिः शतपत्रच कपोतच तथा त्रयः ।। १५ ॥ खरोटकदात्यू हशकराजीवकुकुटाः । भारहाजश्व सारङ्ग इति जेया दिवाचराः ॥ १६ ॥ वागयुलकभरभक्रौञ्चाः शशककपाः । लोमासिकाः पिनलिकाः कथिता रानिगोचराः॥१७॥ सन्यप पचरा इति ।