पृष्ठम्:अग्निपुराणम्.pdf/३३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[२३. अध्यायः। शकुनकसकपन । १३५ गचौरमेषसनितं तरित्तष्टिव मानसी। एकतः सवलिङ्गानि ममसतुष्टिरकतः ॥१५॥ इत्याग्नेचे महापुराणे मानल्याध्यायो नाम एकोनमि- दधिकहिशसतमोऽध्यायः पथ गिदधिकविशमतमोऽध्यायः । शकुनानि। पुष्कर उवाच । तिष्ठतो ममने प्रश्ने पुरुषस्य पभाभं । निवेदयन्ति शकुना देशस्य नगरस्य च ॥१॥ सर्वः पापफलो दोमो निर्दिष्टो देवचिन्तकः । शाम्तः सभफलसव देव समुदायतः ॥३॥ पट प्रकारा विनिर्दिष्टा शकुनानाच दौमयः । वेलादिगदेशकरणातजातिविभेदतः ॥ ३॥ पूर्या पूर्वा च विभेया सा सेषां बसवत्सरा। दिवाचरी रात्रिचरस्तथा रात्री दिवाचरः॥४ करेषु दौमा विजया ऋक्षलग्न यहादिषु । धूमिता सा तु विधेया याङ्गमिष्यति भास्करः ।।५।। यस्यां स्थिमः सा स्वलिता मना पाहारिणी मसा। एतास्तिमः स्मृता दीप्ताः पञ्च मानतातचापराः॥॥