पृष्ठम्:अग्निपुराणम्.pdf/३३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

।२३० अध्यायः । शकुनफलकथनं । हंसा मृगमार्जारनकुल नभुजङ्गमाः । पारिसिंहव्याघ्रोष्ट ग्रामशूकरमानुपाः ॥ १८ ॥ दाविपभगोमायककोकिल मारमाः । सुरङ्ग कापोनमरा गोधा हाभयचारिणः ॥ १८ ॥ बन्न प्रस्थानयोः सर्व परम्तास चारिणः । जगातहा विनिर्दियाः पथानिधनकारिणः ।। २ ।। महम्य यदा नामो व्याहरेत पुरतः गित । नृपावमानं वदति वामः कलहभोजने ॥२१॥ याने सहर्गनं गतं मय्यमद्भ म्य याप्यय । भौर मौषमयाख्याति मगरो भिन्ननिम्बनः ।। २२ ।। प्रगानम्याग्रतो राम मृगः माग गे भयग । नाग्वत्रम्यक व्यावामहमा जारिगर्दभाः ॥ २३ ॥ प्रतिनीमाम्त था गम खग्य विम्बन । वामः कपिञ्जल: यम्तशा दक्षिणमंस्थितः ।। २४ ॥ पृष्ठतो निन्दित फन्नम्तित्तिरित न गम्यते। एगा बराहा: पृपता बामा भूत्वा सदसिणाः ॥२५॥ भवत्यर्थ करा नित्यं विपरीता विनिताः । वृषाच जम्बक व्याघ्राः सिंहमाजीरगदभा:(') ॥२६ ।। बाञ्छितार्थ करा जेया दनिगाहामतो गताः। मित्रा श्यामानना छः पिङ्गना गृहगोधिका ॥१०॥ शूकरी पर पुष्टा च पुवामानय वामतः । - - -.-...- मितमामात्यादि,हिमाभागाभा ज पाठ. ज भ पुनकद मामिला