पृष्ठम्:अग्निपुराणम्.pdf/३३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१२ __ अग्निपुराणे [२२८ अध्यायः । महपानावगाहौ च रफ्लमाल्यानुलेपनं । इत्यधन्यानि स्वप्नानि तेषामकथनं शभं ॥ १४ ॥ भयच स्वपन तइस कार्य मानं विजार्चनं । तिलोमो हरिप्रवशिवार्कगणपूजनं ॥ १५ प्र तथा स्तुतिप्रपठनं पुंस्तादिजपस्तथा। । स्वप्रास्तु प्रथमे याम(१) संवत्सरविपाकिनः ॥ १६ ॥ षड्भिर्मासैहितीये तु भिभिर्मासै स्त्रियामिकाः । चतुर्थ त्वदमासेन दशाहादरुणोदये ॥ १७ ॥ एकस्यामथ चेद्रात्रौ शुभ वा यदि वाऽशुभं। पयादृष्टस्तु यस्तत्र तस्य पाकं विनिर्दिशेत् ॥ १८ ॥ तस्मात भोभने स्वप्रे पश्चात्स्वापो न यस्यते । शैलप्रासादनागाववृषभारोहणं हितं ॥ १८ ॥ ट्ठमाण खतपुष्याणां गगने च तथा हिज । गुमटणोद्भवी नाभी तथा च बहुबाहुता ॥ २० ।। तथा च बहुशौर्षत्वं पलितोड़व एव च । सुशकमाल्यधारिखं मुलाम्बरधारिता || २१॥ चन्द्रार्कताराग्रहणं परिमार्जनमेव च । शक्रध्वजालिङ्गानञ्च ध्वजोच्छायक्रिश तथा ॥ २२ ॥ भूम्यम्बधाराग्रहण) भत्रणाश्चैव विक्रिया । जयो विवादे दाते घ सङ्गामे च तथा द्विज ॥ २३ ॥ भक्षणश्चामांसानाम्पायसस्य च भक्षणं । दर्शन रुधिरस्यापिसानं वा धिरेण च ।। २४॥ प्रथम भाग रतिन। र भयम्बधीनां अपमिमिक..।