पृष्ठम्:अग्निपुराणम्.pdf/३३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. (११८ पथावः। स्वाक्लकवन । रखपुष्पद्रुमाणाच धडालस सदैव वराहावखरोष्टायां सवा चारोहपक्रिया। भवणं पचिमांसानां तैलस्य कारस्थ प() ४५३ मातः प्रवेशो जठरे चितारोहणमेव च । मध्वाभिपत पतन पशिसूर्ययोः ।। दिव्यामारीचभौमामामुत्यातानाच दर्शन। देवदिजातिभूपामा गुरुणालीप एव च ॥. नर्तन हसनव विवाहो गीतमेव च(१)। समोवाधविहीनानां पापानामपि वादा. स्रोतोवहाधोगमनं सानं गोमयवारिणा। पडोदकेन च मया मथौसोयेन बाप्पच ॥ ८ ॥ पालिझन कुमारोश पुरुषाणामधन(१)। हानिव स्वगात्राणां विरेको वमकिया । १.॥ दचिणामाप्रममनं न्याधिनाभिभवस्तथा। फलानामुपहानि धासमां भेदमं तथा ॥११॥ सहाशाचैव पतमं सहसपार्जनन्तथा । कोडा पिशापशव्याहवानराम्यनरैरपि । १२ . पराभिभवथैव सम्माञ्च व्यसमोरवः । कावाववस्त्रधारित्वं तर क्रीडम तथा(') ॥१५॥ नोवामिनीरत्यारि, सस हमारपेयक पासपुमकाये मालि। विवादोबम रव पनि का। मामा मेलमिमि। हारिवादिः, कीपन नये- न्या पा.. गुमाका