पृष्ठम्:अग्निपुराणम्.pdf/३३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भग्निपुराणे २१८ प्रधाः । पदासिनागबहलो सेमा प्राइषि योजयेत् ॥ ५ ॥ हेमसे शिशिरे चैव रथवा जिसमाकुसो । चतुरङ्गबलोपेतां वसन्ते वा गरन्मुखे ॥६॥ सेना पदातिबहुला जवम् जयति सर्वदा। अङ्गदक्षिणभागे तु शस्तं प्रस्फुरणं भवेत् ॥ ७॥ न शस्त मसु तथा वामे पृष्ठस्य हृदयस्य च । लाञ्छनं पिटकश्चैव विशेयं स्फरणं तथा ॥८॥ विपर्ययेणाभिहित सव्ये स्त्रीणां शुभं भवेत्। इत्याम्नेये महापुराणे यावा नाम सप्तविंशत्यधिकदिश- सतमोऽधायः अथाटाविंशत्यधिकदिशततमोऽध्यायः । स्वप्राथायः । पुष्कर उवाच । स्वप्नं शुभाशुभं वो दुःखप्रहरपन्तधा। नाभि विनान्यत्र मारे वणवसमुद्धयः ॥१॥ चूर्सनं भूद्धि कांस्थानां मुखनं नम्बता तथा। मलिभाम्बरमारित्वमभ्यः पदिग्धता ॥२॥ उच्चात् प्रपतनश्चैव विवाही गौतमेव च । तम्त्रीवाद्यविनोदच दोलारोपणमेव ॥३। पर्जन यमलोहानां सर्पाणामश्व मारणं । मरनि बा.