पृष्ठम्:अग्निपुराणम्.pdf/३३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१३७ अध्याया। युदयाकथन। १२८ तमायान्तं पराजित्य(१) दण्डयेद् दिगुणं दम ॥६५॥ प्राधानकारी बध्यः स्यादनाङ्गतमयान्यन् । दागिड़ कस्य च यो हस्तादभिमुक्तः पलायते ॥ ६ ॥ होन: पुरुषकारेण तद दद्यादाण्डिको धनं। दून्याग्नेये महापुराणे दगड़ प्रणयनं नाम षषिशस्यधि- कदिशततमोऽध्यायः॥ -- -- अथ सप्तविंशत्यधिकदिशततमोऽध्यायः । युयाया। पवर उवाच । यदा मन्ये त नृपतिराक्रन्दे न बलीयमा । पार्णियाहोऽभिभूतो मे तदा यात्रां प्रयोजयेत् ॥ १ ॥ पुष्टा योधा भृता भूत्वाः प्रभूनञ्च बन्नं मम । मूलरशासमर्थोऽम्मि तर्गत्वा()शिविरे ब्रजेत् ॥ २ ॥ शीर्वा व्यमने यायास देवाद्यैः पीडितं परं । भूकम्यो यान्दिनं याप्ति याश्च केसीदूषयत् ॥ ३ ॥ विद्दिष्टनाशक सैन्य सम्मतान्तःप्रकोपन) । शरीरम्फरये धन्ये तथा मुखप्रदर्शने ॥ ४ ॥ निमित्त शकन धन्ये जाते शत्रपुरं ब्रजेत्। १ पुचिमति न०, ५०, ०। मेवा रसि मा । ३ सरनामाःपकोपडमिनिसच!