पृष्ठम्:अग्निपुराणम्.pdf/३२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराणे [२२६ अध्यायः । तेषां हित्वा नृपो हस्तौ नीक्षण शूल निवेशयेत् । तड़ागदेवतागारभेदकान् धातयेन्नृपः ॥ ५४ ।। ममुत्सजेट्राजमार्ग यस्त्वमेध्यमनापदि। स हि कार्षापणन्दण्डास्तममेध्यञ्च शोध्येत् ।। ५५ ।। प्रतिमासक्रमभिदो दद्यः पञ्चशतानि ते। समेश विषमं यो वा चरते मन्यतोऽपि वा ॥ ५६ ।। समानयानरः पूर्व दम मध्यममेव वा। द्रव्यमादाय वगिजामनगावमन्धत ॥ ५॥ राजा पृथक् पृथक् कुयाइगड़ मुत्तममाहसं । द्रव्याणां दूषको यश प्रतिच्छन्द कविक्रयो ॥ ५८ ।। मध्यमं प्राप्न याहगष्ठ कूटकर्ता तथोत्तमं । कलहापकतं देयं दण्डस दिगुणन्ततः ॥ ५८ ॥ अभच्यभच्ये विप्रे वा शूटे वा पालो दमः । तुलाशासनकती च कूटकनायकस्य च ।। ६० ।। एभिश्च व्यवहर्ता यः म दाप्यो दममुत्तमं । विधाग्निदां पतिगुरुविणापत्य प्रमापिणी ॥ ६१ ॥ विकर्ण करनासोष्ठों कृत्वा गोभिः प्रवासयेत् । क्षेत्रवे श्मग्रामवनविदारकास्तथा नराः ॥ ६२ ॥ राजपत्न्य भिगामी च दग्धव्यास्त कटाग्निना। ऊनं वाप्यधिकं वापि लिखेद्यो राजशासनं ॥ ६३ ॥ पारजायिकचौरी च मुञ्चतो दण्ड उत्समः। राजयानासतारोटर्द गड उत्तमसाहस' ॥ ६४ ॥ यो मन्येताजितोऽस्मीति न्यायेनापि पराजितः।