पृष्ठम्:अग्निपुराणम्.pdf/३३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[२२८ अध्यायः। शकुममा लकथनं। १३ सुराक धरमद्यानां पानं क्षीरस्य वाप्यथ । श्रस्वैवि चेष्टनं भूमी निर्मलं गगनं तथा ॥ २५ ॥ मुखेन दोहन शस्त महिषीणां तथा गवां । सिंहोना हम्तिनोमाञ्च बहवाना तथैव च ॥ २६ ।। प्रसादो देवविप्रेभ्यो गुरुभ्य य तथा दिज । अम्भमा चाभिषेकम्त गवां शृङ्गच्युते न च ॥ २७॥ चन्द्राद नष्टेन वा राम सेयं राज्यपदं हि तत् । राज्याभिषेकय सथा छेदनं शिरसोऽप्यथ ।। २८ ।। मरण वडिलाभय पनिदाहो गृहादिषु । ल अश्व राजनिङ्गानां तन्त्रोवाद्याभिवादनं ।। २८ ।। यम्त पश्यति व मासे राजानं कुसरं हयं । हिरण्य वृषभाच कुट म्बम्त म्य पर्वते ॥ ३० ॥ वृषभण्ट हणे नाग्र क्षारीहण रोदनं । धृतविष्ठानुलेपो वा अगम्यागमनं तथा ॥ ३१ ॥ सितवम्त प्रसन्नाम्भः फली क्षो नमोऽमल । इयाग्नेये महापुराणे समाध्यायो नाम अष्टाविंशत्यधिक- हिशततमोऽध्याय:॥ अथ एकोनत्रिंशाधिकदिशततमोऽध्यायः । शकुनानि । पुष्कर उवाच। पोषधानि च गुस्तानि धान्य कामगोभन । कासित गाशकच गोमयं वै धनानि च ॥१॥