पृष्ठम्:अग्निपुराणम्.pdf/३२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६२२६ अध्यायः। राजधर्मकथनं । २२५ धनुःयतं परीणाही ग्रामस्य तु ममन्ततः ॥ १८ ॥ हिगुणं त्रिगुण वापि नगरस्य च कल्पयेत् । हतिं तत्र प्रकुर्वोत यामष्टो नायलोक वेत् ॥ २० ॥ तत्रापरिहते धान्य हिंसिते नैव दगड़ नं । ग्रहन्त डागमाराम क्षेत्र वा भोपया हरन् ॥ २१ ।। शतानि पञ्च दगडाः स्यादनामा दिगतो दमः । मर्यादाभेदकाः सर्व दण्डवाः प्रथममाहमं ॥ २२ ॥ गतं ब्राह्मणा माक्रश्य क्षत्रियो दरामहति । वैश्यश्च द्विशतं राम शूद्र व बधमहति ॥ २३ ॥ यसाग हाह्मणो दगडा: नत्रियस्याभिशंसने। वैसे वाप्यर्डपञ्चाशच्छ ट्रे हादगको दमः ॥ २४ ॥ क्षत्रियस्थान या देश: साहस पूर्वमेन तु | शूद्रः क्षत्रियमा क्रय जिद्वादनमाप्नयात् ॥ २५ ॥ धर्मोपदेशं विप्रा मां शूद्रः कुबश दगडभाया। थत देशादिवितधो दाप्यो दिगुण माहसं ॥ २६ ।। उत्तमः साहसस्तस्य यः पापेरुत्तमान् क्षिपेत् । प्रमादादी मया प्रोक्त प्रोत्या दगडामहति ॥ २० ॥ मातरं पितरं ज्येष्ठं भ्रातरं श्व शुरं गुम । आचारयजतं दगडाः पयानं चाददहगः ॥२८॥ अन्यजातिईिजातिन्तु येनाङ्गेनापराभवात् । तदेवच्छेदयेत्तस्य क्षिप्रमेवाविचारयन् ॥ २४ ॥ अवनिष्ठोवता दर्पाद हावामी के दानपः । अपनत्रयता मदमपशब्दयती गुदं ॥ ३०॥