पृष्ठम्:अग्निपुराणम्.pdf/३२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अम्निपुराणे [२२६ अध्यायः । उत्कष्टासनसंस्थस्य नोचस्याधोनिकन्तनं । थो बदङ्ग च रुजयेत्तदन्तस्य कर्त्तयेत् ॥ ३१ ॥ अर्चपादकराः कार्या गोगजाखोष्ट घातकाः । वृक्षन्तु विफलं कृत्वा सुवर्ण दगडमहति ॥ ३२ ॥ दिगुण दापयेच्छित पथि मोम्नि जला गये। द्रव्याणि थो हरेद्यस्य जानतोऽज्ञानतोऽपिवा ॥ २३ ॥ स तस्योत्पाद्य तुष्टिन्नु राज दद्यात्ततो दमं । यम्त रज्ज घट कूपाइरेछिन्याम सां प्रपां ॥ ३४ ।। स दगडं प्राप्नयान् माम दाड़ा: स्यात् प्रागिताड़ने । धान्यं दशभ्यः कुम्भेभ्यो हरताऽभ्यधिकं वधः ॥ ३५ ॥ शेषेऽप्येकादशगुणं तस्य दगडं प्रकल्पयेत् । सुवर्णरजतादीनां नृम्बोणां हरण बधः ॥ ३६ ।। येन येन यथाङ्गेन सेनो विचेष्टते। तत्तदेव हरेदस्य प्रल्यादेगाय पार्थिवः ॥ ३० ॥ ब्राह्मण शाकधान्यादि अन्धगलन दोपभाक। गोदेवार्थ हरंथापि हन्यादृष्ट बधीद्यतं ॥ २८ ॥ गृहक्षेवापहर्तारं तथा पत्न्यभिगामिनं । अग्निदं गरदं हन्यात्तथा चाभ्यद्यतायुध ॥ ३८॥ राजा गवाभिचारायं हन्याच्चैवाततायिनः ॥ परस्त्रियं न भाषेत प्रतिपिडो विशेन हि ॥ ४० ॥ अदण्डया स्तो भवेद्राज्ञा वरयन्तो पतिं वयं । उत्तमा सेवमानः स्त्रों जघन्ची वधमर्हति ॥ ४ १ 11 भर्तारं नधयेद्या तां खभि: सातयेत् स्विर ।