पृष्ठम्:अग्निपुराणम्.pdf/३२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२४ अग्निपुराणे [२२६ अध्यायः। वस्त्रादिकस्य धर्मज तथा धर्मो न होयते। यो निक्षेपं घातयति ययानिक्षिप्य याचते ॥ ८ ॥ तावुभौ चौरवच्छास्यौ दगडगो वा द्विगुणं दम । अन्नानाद्यः पुमान् कुर्यात् परट्रव्यस्य विक्रयं ॥ १० ॥ निर्दोषो ज्ञानपूर्वन्तु चौरव गड मर्हति(१) । मूल्यमादाय यः शिल्प न दद्याद् दण्ड्य एव सः ।। ११ ।। प्रतिश्रुत्याप्रदातारं सुवर्ण दगड वेबृपः । भृतिं गृह्य न कुर्याधः कमाष्टो कृपाला दमः ॥ १२॥ अकाले त त्यजन् भत्यं दण्डाः स्यात्तापदेव तु । क्रोत्वा विक्रोय वा किञ्चिद्यस्ये हानुपायो भवेत् ॥ १३ ॥ सोऽन्सर्द शाहात्ततम्बामो दद्याचवाददीत च । परण त दगाहस्य नादद्यान्नैव दापयेत् ॥ १४ ॥ प्राददधि ददश्चैव राजा दण्डाः गतानि पट । वरे दोपानविण्याप्य य: कन्यां वरयेदिह(१) ॥१५॥ दत्ताम्यदत्ता मा तस्य राजा दगड़ा शतइयं । प्रदाय कन्यां योऽन्यम्मे पुनस्तां सम्प्रयच्छति ॥ १६ ॥ दगड़ । कार्यो नरेन्ट्रेण तस्याप्यत्तमसा हसः । सत्यकारेण वाचा च युक्त पुण्यमसंशयं ॥ १७॥ लब्धोऽन्यत्र च विक्रेता षट्शतं दण्डमहति । दद्यादेन न यः पालो गृहीत्वा भक्तवेतनं ॥ १८॥ . स तु दण्डाः शतं राज्ञा सुवर्ण वाप्यरक्षिता । १ चौरमाधमईनोति ध., म.च। २ वरपेयदि इति घ, अ. ।