पृष्ठम्:अग्निपुराणम्.pdf/३२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ षड्विंशत्यधिकदिशततमोऽध्यायः । --22:- गजधर्माः। पुष्कर उवाच । दगड प्रण वनं वच्च येन गतः पग गतिः । त्रियवं क्लष्णन्न विहि मापन्न नपशकं भवेन ॥ १ ॥ ऋष्णलानां तथा घना () का राम कोरित सवणय विनिहियो राम योडणमापकः ॥ २ ॥ निष्कः सुवर्णा यत्वारो धरणं द्गभिस्त । ताम्ररूप्य सुवर्णानां मानमतम् प्रकीर्तितं ॥ ३ ॥ तामि के: कार्यि को ग़म प्रोक्तः कार्यापणो ब धैः । पणानां गोमाई प्रथम: माइमः ममत:॥४॥ मध्य मः पञ्च विज्ञेयः महसमपि चीत्तमः। चोरेग्मपितो यस्त मागतोऽम्मोति भापते ॥ ५ ॥ तत्प्रदातरि भूपान्ने म दगडास्ताब व तु । यो यावद्विपरोतार्थ मिथ्या वा यो बत्त तं॥ ६ ॥ तो नृपेण धर्मसो दाप्पी नहि गुण दम)। कूटमा न्यन्तु कुर्वागांवोन वणीय प्रदापयेत् ॥ ७॥ विवासनेडागा भोज्यो विधिन्न होरितः । निक्षेपम्य मम मन्यं दगडयो निक्षेपभुक तथा ॥ ८ ॥ १ तथा बाटो नि , ज.च: २ नामिक कायिक इत्यादिः, मारुम सम राय, मनः पाटः कनके नाक्षि । बीघादित्यादिः, मददगा दमाममयमा पाठ..पुस्तक मास्ति ।