पृष्ठम्:अग्निपुराणम्.pdf/३२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराणे २२५ अध्यायः । दानवानेव शक्नोति संहतान् भेदितु परान् । वयामाध्यं साधयेतं दण्डन च कृतेन च ॥१३॥ दगड़े सर्व मियतं दगडो नागयेहषप्रणामतः । अद गडवान् दगडयन्त्रश्येद्द गड्यानाजायद गड यन्॥ १४ ॥ देवदैत्योरगनराः सिदा भूताः पतत्रिणः । उत्क्रमेयः स्तमर्यादा यदि दण्डान् न पालयेत् ॥१५॥ यम्माददान्तान् दमयत्यदण्ड्यान्द्रगडय त्यपि । दमनाहगड नाञ्चैव तम्माहगड विदुर्बुधाः ॥ १६ ॥ तेजसा दुन्निरोच्यो हि राजा भास्करवसतः । लोकप्रसादं गञ्छत दर्शनासन्द्र वत्सतः ॥१७॥ जगहाराप्नोति वे चारैरतो राजा समीरणः। दापनिग्रहकारित्वाद्राजा वैवस्वतः प्रभुः ॥ १८ ॥ यदा दहति दुर्बुलिं तदा भवति पावकः । यदा दानं दिजातिभ्यो दद्यात तम्माउनेनर:१८ धनधाराप्रवर्षि वाद्देवादी वरुणः स्मृतः । समया धारयं लोकान् पार्थिवः पार्थिवी भवेत् ॥ २० ॥ उत्साहमन्त्रशक्त्याचे रक्षेद्यस्माचरिस्ततः ॥ इत्याम्नेये महापुराणे सामादापायो नाम पञ्चविंशत्य धिकदिशततमोऽध्यायः ॥