पृष्ठम्:अग्निपुराणम्.pdf/३२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१२५ अध्यायः। राजधर्मकथन । ३२१ प्रतिकल तथा दैवं पोषेण विन्यते । सात्त्विकात् कांगा: पूर्वात् सिद्धिः स्यात्योरुषं विना ॥२॥ पौरुषं दैवमम्य त्या काले फलति भार्गव । देवं परुपकारथ द्वयं पुंमः फलावहं ॥ ३ ॥ कषेष्टिममायोगास् काले स्यः फलसिद्धयः । मधर्म पौरुषं कुर्यात्रालमो न च देवयान ॥ ४ ॥ सामादिभिरूपाय म्त सय मिडान्यपक्रमाः । माम चोपप्रदानच भेददगडी तथापरी ॥ ५ ॥ मायोपेक्षेन्द्रजालञ्च उपायाः सप्त ताञ्च्कुण । हिविध कथितं माम तथ्यातथ्यमेव च ॥६॥ तत्राध्यतथ्य माधनामाक्रोगायेव जायते । महाकुलोना हाजयो धर्मनिल्या जितेन्द्रियाः ॥ ७ ॥ साममाध्या अतथाश्य ग्टच्यन्ते रासमा अपि । तथा तदुपकाराणां कृताना व वर्ग नं ॥ ८ ॥ परम्परन्तु ये द्विष्टाः कहभोनावमानिनाः । तेषाम्भेदं प्रयजोन परमं दरा ये() १ ॥ आत्मीयान् दायेदागां येन दोपेगा बिभ्यति । परास्तेनैव ने भेद्या रच्यो के जातिभेदकः ॥ १० ॥ सामन्तकोपो वाहास्तु मन्दामात्यामजादिकः (२)। अन्तःकोपचाप गाम्य कुवन् मनोयतं जयेत् ॥ ११ ॥ उपायथेट दानं स्याहानादभवलोकभाक्। न मोऽस्ति नाम दानेन वगगो यो न जायते ॥ १२ ॥ १ परमाहभरतमिनिस मामात्यामजादिक रसियम ( ४१ )