पृष्ठम्:अग्निपुराणम्.pdf/३२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२. अग्निपुराणे २२५ अध्यायः । वकवभिन्तयेदध सिंहवञ्च पराक्रमेत् ।। २७ ।। बकवचावलम्पेत शगयच्च विनिष्यतेत् । दृढ प्रहारी च भवेत् तथा शूकरवन्नृपः ॥ २८ ।। चित्राकारथ शिखिवट् दृढभक्तिस्तथाश्ववत् । भश्च मधुराभाषी तथा कोकिलवनयः ॥ २८॥ काकडी भवेनित्यमजाना वसतिं वसेत् । नापरीक्षितपूर्वञ्च भोजनं शयनं स्पशेत् ॥ ३० ॥ नाविज्ञातां स्त्रियं गच्छेबाजात नावमारुहेत् । राष्ट्र कर्षों भ्रस्यते च राज्यार्थाञ्चैव जौषितात् ॥ ३१ ॥ भतो वसो जातबलः कर्मयोग्यो यथा भवेत् । तथा गष्ट महाभाग भतं कर्म महं भवेत् ॥ ३२ ॥ सर्व कर्मदमायत्तं विधाने देवपौरुषे । तयादेवमचिन्त्य हि पौरुषे विद्यते क्रिया ॥ ३३ ॥ जनानुरागप्रभवा राजो राज्यमहोशियः ।। इत्याग्नेये महापुराणे राजधर्मो नाम चतुर्विशत्यधिक हिथततमोऽध्यायः॥ अथ पञ्चविंशत्यधिकदिशततमोऽधायः । राजधाः । पुष्कर उवाच । स्वमेव कर्म दैवाख्यं विधि देहाम्तरार्जितं । तस्मात् पौरुषमेवेह श्रेष्ठमाहुर्मनीषियाः ॥ १ ॥