पृष्ठम्:अग्निपुराणम्.pdf/३२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

{२२४ अध्यायः । राजधर्मकथनं। ३१८ जायते हि कृतं कर्म नारध तस्य राज्यक() । आकारिणि सर्गत्या चेष्टया भाषितेन च ।। १७ ।। नेत्रवनविकाराभ्यां रह्योऽन्तगतं पुन:। नैकस्त मन्त्रयेन् मन्त्र न राजा बहुभिः मन ॥ १८ ॥ बहुभिर्मन्त्र येत् कामं राजा मन्त्रान् पृथक पृथक् । मन्त्रिणामपि नो कुर्यान मन्त्री मन्त्र प्रकाशनं । १६ ।। कापि कस्यापि(२) विवामो भवतीह मदा नृणां । निथयथ तथा मन्त्र कार्य एकेन मरिणा ॥ २० ॥ नश्येदवनयादाजा गज्य विनयाबभत। विदोभ्यस्त्रयाँ विद्यां द राष्ट्र नीति माग्वती।।१॥ आन्वीक्षिकोचार्थ वद्यां वारिम्भांय लोकतः । जितेन्द्रियो हि शनीति बगै म्यापयिन प्रजाः ।। २२ ॥ ज्या देवा हिजाः मव दद्यादानानि ते च । हिजे दानधासयोऽयं निधिः कयिन्त्र नाश्यते ।। २३ ।। मङ्गामेष्वनिवतित्वं प्रजानां परिपाननं ! दानानि ब्राह्मणाना राम्रो नियमम्परं ।। २४ ॥ रूपगनाथनडानां विधवानात्र यापितां। योगक्षेमञ्च वृतिञ्च तथैव कार कल्ययेन ॥ २५ ॥ वर्गाश्रमव्यवस्थान कार्यन्तापमप जनं । न विश्व मेच मर्वत्र तापमेषु च विश्व मेत् ।। २६ ॥ विश्वामयेनापि परन्तत्त्व भने न हेतुना। १ लख कर्म कमिनि ०१ ० अ०. ० च २ धिम कम्प्रापि रनिया, गरु,