पृष्ठम्:अग्निपुराणम्.pdf/३१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराणे २२४ अध्यायः । अर्थानां दूषणं प्रोक्त विप्रकीर्णत्वमेव च ।। ६ ।। अर्ट गकाले यहानमपात्रे दानमेव च । अर्थेषु दधणं प्रोक्तमसत्कर्म प्रवर्तनं ।। ७ ।। काम क्रोध मदं मान लोभं दर्पञ्च वजयेत् । ततो भूत्यजयक्षुत्वा पौरजानपदं जयेत् ॥८॥ जयेद्दाह्यानरौन् पश्चाहाह्याश्च त्रिविधारयः। गुरवस्त यथा पूर्व कुल्यानन्तरक्कत्रिमाः ।।८।। पिटपेतामहं मित्र सामन्तन तथा रिपोः । कत्रिमञ्च महाभाग मित्रन्त्रिविधमुच्यते ॥ १० ॥ ग्वाम्यमात्यञ्जनपदा दुर्ग दगड स्तथैव च । कोषा मित्रज्ञ धर्मज्ञ सप्ताङ्ग राज्यमुच्यते ॥ ११ ॥ मूलं स्वामी म बै रक्ष्यस्तस्माद्राज्य) विशेषतः । राज्याङ्गट्रोहिणं हन्याकाले तीक्ष्णो मृदुभवेत् ॥ १२ ॥ एवं लोक यं राज्ञो भत्यासं विवर्जयेत् । भन्या: परिभवन्तौ नृपं हर्षणसत्कथं ॥ १३ ॥ लोकसङ्ग्रहणाय शातकव्यसनो भवेत् । स्मितपूर्वाभिभाषो स्यात् लोकानां रचनं चरेत् ॥ १४ ॥ दीर्घसत्रस्य नृपतेः कहानिर्बु पं भवेत् । रागे दर्प च मान च द्रोहे पापे च कर्मणि ॥ १५ ॥ अप्रिये चैव वक्तव्ये दीर्घसत्र: प्रशस्यते । गुप्तमन्त्रो भवेद्राजा नापदी गुप्तमन्त्रतः ॥ १६॥ तस्मा द्वारा मिमि सर्ग, ग, .., ज., अ०, राप।