पृष्ठम्:अग्निपुराणम्.pdf/३१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[२३४ अध्यायः । राजधर्मकथनं । एवं कुर्यात् मदा स्त्रीणां रक्षणं पृथियौपतिः । न चासा विश्वसेज्जातु पुत्रमानुर्विशेषतः ॥ १२ ॥ नम्बपेत् स्त्रोग्टहे रात्री विश्वामः कृत्रिमी भवत् । इत्याग्नेये महापुराणे स्त्रीरचादिकामयाम् नाम त्रयोविंशत्यधिकहिणतनमोऽध्यायः ॥ अथ चतुर्विशत्यधिकदिशततमोऽध्यायः । गजधर्माः । पुष्कर उवाच । राजपुत्रस्य रक्षा च कर्तव्या पृथिको लिता। धर्मार्थकामशास्त्राणि धनु दञ्च शिक्षयेत् ॥ १ ॥ शिल्पानि शिधयेचैवमामिष्याप्रियंवदः । शरीररक्षाव्याजेन रक्षिणोऽम्य नियोजयेत् ॥ २ ॥ न चास्य सङ्गो दातव्यः कावलब्धविमानितः । अगक्य गुणाधानं कर्तुं तं बन्धयेत् सुखैः ॥ ३ ॥ अधिकारेष मईए विनीतं विनियोजयेत् । मृगयां पानमक्षांश्च राज्य नाशं म्यजेन्त्रपः ।। ४ ।। दिवास्वप्न थाटपाच वाक्पारुष्यं विवर्जयेत् । निन्दाञ्च दण्डपासष्यमदूषणामुनमजेत् ॥ ५ ॥ आकाराणां समुच्छे दो दर्गादीमामसक्रिया ।