पृष्ठम्:अग्निपुराणम्.pdf/३१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराणे [२१३ अध्यायः । मनिष्ठातगरं चोलं त्वचं व्याघ्रनखं नखं । गन्धपत्रञ्च विन्यस्य गम्वतलं भवेच्छभं ॥ ३२ ॥ सैलं निपीडितं राम तिलैः पुष्याधिवासितैः। वासनात् पुष्पसदृशं गन्धेन तु भवेद ध्रव ॥ ३३ ॥ एलालवङ्गककोलजातीफल निशाकराः । जातीपत्रिकया सार्च स्वतन्त्रा मुखवासका; । ३४ ॥ कपरं कुशमं कान्ता मृगदर्द हरेणुकं । काकोले लालवणच जातो कोशकमेव च ।। ३५ ।। खपत्र' टिमम्तौ च लता कम्तरिक तथा। कगटकानि लवङ्गस्य फलपत्रे च जातितः ।। ३६ ॥ कटकञ्च(५) फन्लं राम कार्षिकाण्यपकल्पयेत् । तचूर्णे खदिरं सारं दद्यात्तुर्य तु वासित(२) ।। ३७ ॥ सहकाररसेनास्मात् कर्तव्या गुटिकाः शुभा:(२) । मुख न्यस्ता: सुगन्धास्ता मुखरोगविनाशनाः ।। ३८ ॥ पूगं प्रक्षालितं सम्यक् पञ्चपल्लववारिणा। आया त गुटिकाद्रव्यैर्वासितं मुखवासकं ।। ३८ ॥ कटुकं दन्तकाष्ठञ्च गोमूत्रे वासितं नाहं। लतच पूगवद्राम मुखसौगन्धिकारकं ॥ ४ ० ।। त्वक्पथ्ययोः समावंशो शशिभामाईसंघुतौ। नागवल्लीसमो भाति मुखवासो मनोहरः ॥ ४१ ॥ १ कम्द कति ., १० च १ दयास तुमोमिन मिनिट०, ३ ककोलत्यादि: गठिकाः भारत्य. पाठ: 17 पुस्तक वये मास्ति।