पृष्ठम्:अग्निपुराणम्.pdf/३१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[२२३ अध्यायः। राजधर्मकचनं । सेवामभावे शौचन्त मृगदर्षाम्भसा भवेत् ॥ २२ ॥ नखं कुष्ठ धनं मांसो स्पकौलेयजं जसं । तथैव कुङ्गमं लाता चन्दनागुरुनीरद(१) ॥ २३ ॥ सरल देवकाष्ठ(२) कर्पूर कासया सह । बालः कुन्दनकश्चैव गुग्गुनः श्रोनियामकः ॥ २४ ॥ मह सर्जरमैनवं धृपद्रश्यैकविंशतिः । धपदव्यगणादम्माटेकविंशावधेच्छया ॥ २५ ॥ हे हे द्रव्ये समादाय मर्जभामैनियोजयेत् । नखपिण्याकमलयैः संयोज्य मधुना तथा ॥ २६ ॥ धूपयोगा भवन्तोह यथावत् बेश्या कमाः । त्वच नाडौं फलतैलं कम ग्रन्यि पर्वका ) ॥ २७॥ गैलेयन्तमरं क्रान्तां चोलकर्पूरमेव चा )। भांसों सुराञ्च कुष्ठच मानद्रव्याणि निर्दिशेत् ॥ २८॥ एतेभ्यस्त समादाय द्रव्यत्रयमथे क्या । मगदर्ष युतं मान कार्य कन्दर्पयनं ॥ २८ ॥ वङमुरानलदैस्तम्धैलिकासमायुतः । मानमुत्पलगन्धि स्यात् सनेलं कुछमायते ॥ ३० ॥ जातीपुष्पसुगन्धि स्यात् तगराईन योजितं । सहयामकं स्याह कुलैतस्वगन्धि मनोहरं ॥ ३१ ॥ m- १ चन्दमागमलममिति स० ०। ४ मह मजरममत्यादि चोर कप र २ देवदारुति घन, अ प चन्यका पावः ट० पुस मामि। ३ पश्चिपकमिमि गा मा छ।