पृष्ठम्:अग्निपुराणम्.pdf/३१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराणे [२२३ अध्यायः ।। दृश्यमाना तथाऽन्यत दृष्टि चिपति चञ्चला। तथाप्यपावतयितुं नैव शक्नोत्यशेषतः ॥ ११ ॥ विश्वणोति तनाङ्गानि स्वस्या गुह्यानि भार्गव । गर्हितञ्च तथैवाङ्ग प्रयत्नेन निगृहति ॥ १२ ॥ सदर्शने च कुरुते बालालिङ्गनचम्बनं । प्राभाथमाण भवति मत्यवाक्या तथैव च ॥ १३ ॥ स्पृष्टा पुलकितैरङ्गैः स्वेदेनैव च भज्यते । करोति च तथा राम सुलभद्र व्ययाचनं ॥ १४ ॥ ततः स्वल्पमपि प्राप्य करीति परमां भदं। नामसङ्कीर्तनादेव मुदिता बहु मन्यते ॥ १५ ॥ करजाङ्गाजितान्यस्य फलानि प्रेपयत्यपि । तत्प्रेषितच हृदये विन्यसत्य पि चादरात् ॥ १६ ॥ आलिङ्गनेश्व गात्राणि लिम्पतीवामृतेन या। सुप्त म्वपित्यथादौ च तथा तस्य विवध्यते ॥ १७ ॥ उरू स्पशति चात्यर्थं सुप्तञ्चैनं विबुध्यते । कपित्थवर्णयोगेन तथा दनः सजा तथा ॥ १८ ॥ घृतं समन्धि भवति दुग्ध : क्षिप्तस्तथा यवः । भोज्यस्य कन्पनेवं म्याइन्धमुक्तिः प्रदश्यते ॥ १८ ॥ शौचमाचमनं राम तथैव च विरेचनं । भावना चैव पाकथ बोधनं धूपनन्तथा ॥ २०॥ वासनञ्चैव निर्दिष्ट कमाष्टकमिदं नातं । कपित्यविस्व नम्बामकरवीरकपल्लवैः ॥ २१ ॥ । वात्वोदकन्तु यद्रव्यं शौचित भौचनन्तु तत् ।