पृष्ठम्:अग्निपुराणम्.pdf/३१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१५ पधायः। राजधर्मवयनं। १ भासदायादिकमध() नावाजानुपालयेत् ॥१८॥ यावसास समात्तो यावहातीतशवः । भासपासु चै स्वादश निकुलाच ॥१८॥ पतिव्रता पलीषु विधवाखातराम। जीवन्तीमान्त मासां ये संहरयुः खवान्धवाः ॥२०॥ साविष्याचौरदहेन धार्षिक: पृथिवीपतिः । सामान्यतो सधारेसाई दद्यात् स्वयं वृपः ॥ २१॥ चौररचाधिकारिभ्यो राजापि तमाशु यात् । पाते होतं यानिःसार्यों दला एव सः ॥ २२ ॥ मतदाता प्रदातव्य मोबद महगैहतं । स्वराष्ट्रपश्यादादयाहाका विंगतिमं विज ॥ २१ ॥ एखानं परदेशाच पयव्ययप्रकाम। जावा मासयेशन साभं वषिम्यधाधु यात् ॥ २४ ॥ विभांश लाभमादशाहनीयसतोऽन्यथा । श्रीयां प्रजिताना() तरशतं विवर्जयेत् ॥ २५॥ गरेषु दासदोषेप नष्टं दासांतु दापयेत् । शूकधान्येषु बहभागं मिम्बिधान्य तबाष्टमं ॥ २५॥ राका बन्याधमादद्यादेपवासानुरूपक। पदभागमादयाद रामा परिणयोः ॥२७॥ गन्धौषधिरसामान पुनमलस च। वापराचादि मिनि., सीबाणीनामिनि।