पृष्ठम्:अग्निपुराणम्.pdf/३११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमिपुरा [२२१ पपायः । विंयस्तपसा तन मना यस्य न रचिताः। सरचिताः प्रजा यस्य वर्गस्तख महोपमः ॥॥ परचिताः प्रजा वस्त्र नरवंतस्थ मन्दिरं । राजा षड्भागमादत्त सुतारष्कृतादपि ॥१॥ धभागमो रबार सपमानोस्वरचचात् । सुभगा विदमौतेव राजवनमतस्तारैः॥ ११ ॥ भसमाचाः मजा रखाः कायदेव विशेषतः । रपिता तायेभ्य तु राम्रो भवति सा प्रणा() ॥ १२ ॥ परचिता मा भवति तेषामेवे भोजन। दुष्टसम्पनि बाच्छालोर करमाददेता) १३॥ को प्रवेशयेद नित्यचाहिजे ददेता)। निधि तिलोत्तमः प्राप्य पौधालवलं तथा ॥ १४॥ चतुर्वमष्टम भागं तबा पोचममं विजः। परमेष दयाच निधि पातु धर्मतः ॥१५॥ अनुतन्तु बदन् दा () सवितस्वयमष्टमं । प्रगष्टस्वामिकामा रानाबाई निषापयेत् ॥१॥ पर्वाद वादावरेत् खामी परेच नृपतिरेता ममेदमिति यो ध्यान सोयुको समाविधि१७॥ सम्पाय पसादौन स्वामी तद इम्बमईति। सपना ... रममा विद्यमानेगादिः, परमादर सिक पा. पुरोगादि। परिनि...। कमी मित..