पृष्ठम्:अग्निपुराणम्.pdf/३१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ द्वाविंशत्यधिकदिशततमोऽध्यायः । राजधर्माः। पुष्कर उवाच । वामस्याधिपतिं कुयाइयग्रामाधिपं कृपः। शालग्रामाधिपश्चान्य सधैव विषयेश्वरं ॥ १ ॥ तेषां भोगविभागच भवेत् कभानुरूपतः । मित्यमेव तथा कार्य सेषाचारैः परीक्षणं ।। ३ ।। ग्रामे दोषान् समत्यवान् प्रामे ग प्रशमं नयेत् । प्रगती दशपालस्य स तु गत्वा निवेदयेत् ॥३॥ शुवापि दशपालोऽपि तत्र युक्तिमुपाचरेत। वित्साहातोति राजा वे विषयात सुरक्षितात् ॥ ४ ॥ धनवान्धनमाप्नोति धनवान् काममयते ! उविद्यन्ते विना यथैः (१) क्रिया योमे मरिद्यथा ५॥ विशेषो नाम्ति लोकेषु पतितस्याधनस्य च । पतितान तु ग्रन्सि दरिद्रो न प्रयच्छति ॥ ६ ॥ धनहोमस्य भायापि नैका स्यादुपसिनी)। राष्टपोडाकरी राजा नरके वसते चिरं ॥ ७ निव राजा सथा भाव्यं गर्भिणी महर्भिणी। यथा म्ब सम्वमनस्ज्य गर्भम्य सम्व माव हे त् (२) ॥ ८ ॥ १ बिना अर्थ मिनि ध., म. च। मेर म्याइमिमीन व.., भ०! २ साइवनिमीति स.. . सुमारदिजि.01 .