पृष्ठम्:अग्निपुराणम्.pdf/३०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराणे [२२१ मध्यायः । अदैव देवतं कुय्यः कुर्युवमदेवतं ॥१७॥ ब्राह्मणा हि महाभागास्तानमस्ये सदैव सु(प)। ब्राह्मणी रुदती हन्ति कुलं राज्य प्रजास्तथा ॥१८ ।। साध्वी स्त्रीणां पालनञ्च राजा कुयाश्च धार्मिकः । स्त्रिया प्रष्टया भाव्यं सहकार्ये कदमया ॥ १८ ॥ सुसंस्कृतोपस्करया व्यये चामुक्तहस्तथा। यम् दद्यात्पिता त्वेनां शुश्रूषेत्तं पतिं सदा ॥ २० ॥ मृते भर्तरि स्वयायात् ब्रह्मचर्य स्थितानाना। परवेश्मरुचिस्यान स्यात् कलहशालिनी ॥ २१ ॥ मण्ड नं वर्जयेन्नारो तथा प्रोषितभरीका। देवताराधनपरा तिष्ठेतृ हिते रता ॥ २२ ॥ धारयेन्मङ्गलार्थाय किच्चिदाभर गया। भर्वाग्नि या विशेनारी सापि स्वर्गभयान यात् ॥ २३ ।। श्रियः सम्पजनार्य गृहसम्मार्जनादिकं । हादश्यां कात्ति के विषाणुगां सवत्मा ददे तथा ।। २४ ॥ सावित्रा रक्षितो भर्त्ता सत्याचारस्रतेन च(१)। मप्तम्यां मार्गशीर्षे तु सितेऽभ्यर्य दिवाकरं ॥ २५॥ पत्रानानोति च म्तीह नात्र काय विचारमा। इत्याग्नेये महापुराणे राजधर्मो नाम एकविंशत्यधिक- हिशततमोऽध्यायः । तालिशायदेव रहिजामत्यवान सुक्तेन तिम.