पृष्ठम्:अग्निपुराणम्.pdf/३०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[२५१ पधाया। दुर्गसम्पत्तिकाने । पुरतावदेवतायतमाहिक । अनुगबाबुशेपेतं मोदकं दुर्गमुत्तमं ।।। राजरथा प्रचामि रको भूपो विवादितः। पक्षात शिरोमः स्थापिष्टो विमानः ॥७॥ मताबरी विना विभो तमुलीयकं । पोषातकी रबरारी मामी विषपटोलिया मलकापी वाराही धायानन्दकमेव च। उन्मादिनी मराठी विभन्न रखमेव 16n बागुलशनसबुझे पसन् दुर्ग सरायजेत् । प्रभाव पासष्टावायेहानामि हायवेक १० देवयादिवरणात् कलातु नरके वसेत् । देवालयानि कुर्वीत देवनारतो नृपः ॥ ११ ॥ सुरालवा. पाखनोवाः खापमोवाब देवताः। मामबाहार पुखं सारादिष्ट कामकं ॥ १२ ॥ ऐष्टकाललं पुष शैलजात् खरिहानं । कोरन् सरपई कुन भनिमुक्तिमवाणुयात् ॥ १५. विद गौतवापादिषचीयादिदामात् । हसाबमधदुग्धा बाप दे दिवं अमेत् ॥ १४॥ पूजयेत् पालयेहिसान डिजस्खा हरेकपः । सुवर्षमेवं गामेका भूमेरष्येकमकुखं । १५॥ परवरकमाति यावदाशतसम्म । दुराचारच विषेत्र मयावपि स्थितं ॥ १५॥ मेवाति मानवधा पापं गुरुतरं चित् ।