पृष्ठम्:अग्निपुराणम्.pdf/३०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

104 अग्निपुराणे [२३१ धावः । कुशलादिमरिमन' सायचति पास। ततकथाश्वपाइष्टो अप्रियाणधि मन्दसे ॥११॥ पप इन प्रमहाति खरेत् कवान्तरेषपि। ' इति रजस्व कर्तव्य सेवामन्या वर्जयेत् ॥१७॥ हत्याम्मेये महापुराण मुजीविकृतं नाम किंमत्यधिक- शिततमोऽध्यायः पथकविंशत्यधिकदिशततमोऽध्यायः । दुर्गसम्पतिः। पुष्कर उवाच । दुर्गसम्पत्तिमायासे दुर्गदेश वसेवपः । वनशूजनप्रायोधनाहायंस्तथापरैः ।। किधिनायसंयुलो बहुकर्मकरस्तथा।। प्रदेवमासको भाजली देशः प्रास्यते ॥१॥ परैरपौडीसः पुष्यफसधान्यसमन्विता()। पगम्यः परपका पाससकरवर्जितः ।। मसामेकतम दुर्गना नवा वसेकसी। धनुदुर्ग महोदुर्म गरदुर्ग सथैव च ।। बावाम्बदुर्गध गिरिदुर्गम भार्गव । सर्वोत्तम गैलदुर्गमभेवं चाभेदनं ५ ॥ । चारचायचवाचित (नि....