पृष्ठम्:अग्निपुराणम्.pdf/३०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[२३. अध्यायः। अनुजीवित्तिकथनं। ३.५ संसर्ग' न बजेऋत्यो राजा गुह्यञ्च गीपयेत्। प्रदाय कोणसं किञ्चिद्राजानन्तु विशेषयेत् ॥ ४ ॥ रात्रा यच्छावितं गुह्य न तो के प्रकाशयेत् । प्राज्ञाप्यमाने यान्यस्मिन् किड्रोमोति वा वदेत् ॥ ५ ॥ वस्त्र रत्नमालार राजा दतं च धारयेत्()। भानिहिष्टो(१) दारि विशेवायोग्ये भुवि राजक् ॥६॥ जम्माविष्ठीवनशाम कोषं पर्यन्तिकाययं । भृकुटी वातमुद्रारं तत्समोपे थिमजयेत्() ॥ ७॥ . स्वगुणाख्यापने युज्या पराभव प्रयोजयेत्()। शाठा लोत्वं सपेशून्य मास्तिक्यद्रता तथा ॥ ८ ॥ चापल्यश्च परित्याज्य नित्य राजानु जोविना । श्रुसेन विद्यानित्यच संयोज्यात्मानमात्मना ॥ ८ ॥ राजसेवान्ततः कुर्यातये भूतिवदनः(') । नमस्कार्याः सदा चास्य पुत्रवनभमन्त्रिणः ॥ १० ॥ सचिव स्य विश्वासो राजचित्तप्रियश्वरेत् । त्यजेरि र मासु तिमीहेत राजयित् ॥ ११ ॥ अप्रष्टचास्य न घूयात् कामं कुया लथापदि । प्रसनो वाक्यसलाही रहस्ये न च भरते ॥ १२ ॥ १ राजाद पारपंतिनिक २ मानिर्दिष्ट रति क.. विवलंयेदिति म०, ५०, M०, ४.. मियोक्येदिति म., बभ.। ५ भूनिर्वामिोमिनि मा. .